/

about

Kṛṣṇotkīrtana Gāna Nartana Parau (Śrī Śrī Sad-Goswāmī astakam)
Autor Śrīnivāsa Ācārya en lenguaje sánscrito

lyrics

(1)
kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī
dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau
śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(2)
nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saḿsthāpakau
lokānāḿ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau
rādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(3)
śrī-gaurāṇga-guṇānuvarṇana-vidhau śraddhā-samṛddhy-anvitau
pāpottāpa-nikṛntanau tanu-bhṛtāḿ govinda-gānāmṛtaiḥ
ānandāmbudhi-vardhanaika-nipuṇau kaivalya-nistārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(4)
tyaktvā tūrṇam aśeṣa-maṇḍala-pati-śreṇīḿ sadā tuccha-vat
bhūtvā dīna-gaṇeśakau karuṇayā kaupīna-kanthāśritau
gopī-bhāva-rasāmṛtābdhi-laharī-kallola-magnau muhur
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(5)
kūjat-kokila-haḿsa-sārasa-gaṇākīrṇe mayūrākule
nānā-ratna-nibaddha-mūla-viṭapa-śrī-yukta-vṛndāvane
rādhā-kṛṣṇam ahar-niśaḿ prabhajatau jīvārthadau yau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(6)
sańkhyā-pūrvaka-nāma-gāna-natibhiḥ kālāvasānī-kṛtau
nidrāhāra-vihārakādi-vijitau cātyanta-dīnau ca yau
rādhā-kṛṣṇa-guṇa-smṛter madhurimānandena sammohitau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(7)
rādhā-kuṇḍa-taṭe kalinda-tanayā-tīre ca vaḿśīvaṭe
premonmāda-vaśād aśeṣa-daśayā grastau pramattau sadā
gāyantau ca kadā harer guṇa-varaḿ bhāvābhibhūtau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

(8)
he rādhe vraja-devīke ca lalite he nanda-sūno kutaḥ
śrī-govardhana-kalpa-pādapa-tale kālindī-vane kutaḥ
ghoṣantāv iti sarvato vraja-pure khedair mahā-vihvalau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

credits

from Vandana Mantras Vol​​​.​​​1 Guru Prasadam (in Bengali), released August 13, 2017
*Esta es la versión de estudio grabada el día posterior a la versión grabada en primera toma a orillas del rió los sauces en traslasierra, Córdoba.

license

all rights reserved

tags

about

Jorge Luis Martin Cordoba, Argentina

Nací en Buenos Aires, Argentina. Viajé a la India y desde entonces me especializo en cantar mantras devocionales en sánscrito conocidos como “Bhajans”.
Mi primer disco es "Chandra" y luego de la cálida recepción me entusiasme en componer mas y mas y tome en serio mi carrera como músico. Actualmente vivo en traslasierra, Córdoba y sigo componiendo libre de la ataduras de los estilos musicales.
... more

contact / help

Contact Jorge Luis Martin

Streaming and
Download help

Redeem code

Report this track or account

If you like Jorge Luis Martin, you may also like: