We’ve updated our Terms of Use to reflect our new entity name and address. You can review the changes here.
We’ve updated our Terms of Use. You can review the changes here.

Mantra Dance

by Jorge Luis Martin

/
1.
jagannātha svāmī nayana patha gāmi bhavatu me jaya baladeva, jaya subhadrā, jaya baladeva, jaya subhadrā
2.
(1) ohe! vaiṣṇaba ṭhākura, doyāra sāgara, e dāse koruṇā kori' diyā pada-chāyā, śodho he āmāya, tomāra caraṇa dhori (2) chaya bega domi', chaya doṣa śodhi', chaya guṇa deho' dāse chaya sat-sańga, deho' he āmāre, bosechi sańgera āśe (3) ekākī āmāra, nāhi pāya bala, hari-nāma-sańkīrtane tumi kṛpā kori', śraddhā-bindu diyā, deho' kṛṣṇa-nāma-dhane (4) kṛṣṇa se tomāra, kṛṣṇa dīte pāro, tomāra śakati āche āmi to' kāńgāla, 'kṛṣṇa' 'kṛṣṇa' boli', dhāi tava pāche pāche
3.
Damodarstaka 06:37
(1) namāmīśvaraḿ sac-cid-ānanda-rūpaḿ lasat-kuṇḍalaḿ gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānaḿ parāmṛṣṭam atyantato drutya gopyā (2) rudantaḿ muhur netra-yugmaḿ mṛjantam karāmbhoja-yugmena sātańka-netram muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha- sthita-graivaḿ dāmodaraḿ bhakti-baddham (3) itīdṛk sva-līlābhir ānanda-kuṇḍe sva-ghoṣaḿ nimajjantam ākhyāpayantam tadīyeṣita-jñeṣu bhaktair jitatvaḿ punaḥ prematas taḿ śatāvṛtti vande (4) varaḿ deva mokṣaḿ na mokṣāvadhiḿ vā na canyaḿ vṛṇe ‘haḿ vareṣād apīha idaḿ te vapur nātha gopāla-bālaḿ sadā me manasy āvirāstāḿ kim anyaiḥ (5) idaḿ te mukhāmbhojam atyanta-nīlair vṛtaḿ kuntalaiḥ snigdha-raktaiś ca gopyā muhuś cumbitaḿ bimba-raktādharaḿ me manasy āvirāstām alaḿ lakṣa-lābhaiḥ (6) namo deva dāmodarānanta viṣṇo prasīda prabho duḥkha-jālābdhi-magnam kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaḿ batānu gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ (7) kuverātmajau baddha-mūrtyaiva yadvat tvayā mocitau bhakti-bhājau kṛtau ca tathā prema-bhaktiḿ svakāḿ me prayaccha na mokṣe graho me ‘sti dāmodareha (8) namas te ‘stu dāmne sphurad-dīpti-dhāmne tvadīyodarāyātha viśvasya dhāmne namo rādhikāyai tvadīya-priyāyai namo ‘nanta-līlāya devāya tubhyam

credits

releases March 21, 2019

license

all rights reserved

tags

about

Jorge Luis Martin Cordoba, Argentina

Nací en Buenos Aires, Argentina. Viajé a la India y desde entonces me especializo en cantar mantras devocionales en sánscrito conocidos como “Bhajans”.
Mi primer disco es "Chandra" y luego de la cálida recepción me entusiasme en componer mas y mas y tome en serio mi carrera como músico. Actualmente vivo en traslasierra, Córdoba y sigo componiendo libre de la ataduras de los estilos musicales.
... more

contact / help

Contact Jorge Luis Martin

Streaming and
Download help

Redeem code

Report this album or account

If you like Jorge Luis Martin, you may also like: