/

lyrics

Śrī Guru Praṇāma

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ

Śrī Rūpa Praṇāma

śrī-caitanya-mano-'bhīṣṭaṁ sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam

Maṅgalācaraṇa

vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Śrīla Prabhupāda Praṇati

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine

namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe


Śrīla Bhaktisiddhānta Sarasvatī Praṇati

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta-sarasvatīti nāmine

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te

namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe



Śrīla Gaurakiśora Praṇati

namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye
vipralambha-rasāmbhode pādāmbujāya te namaḥ



Śrīla Bhaktivinoda Praṇati

namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te


Śrīla Jagannātha Praṇati

gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥ ṣrī-jagannāthāya te namaḥ


(Śrī Śrī Sad-Goswāmī astakam – solo estribillo)
Autor Śrīnivāsa Ācārya en lenguaje sánscrito

vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

Śrī Vaiṣṇava Praṇāma

vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ

Śrī Gaurāṅga Praṇāma

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya- nāmne gaura-tviṣe namaḥ


Śrī Pañca-tattva Praṇāma

pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam


Śrī Kṛṣṇa Praṇāma

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te


Sambandhādhideva Praṇāma

jayatāṁ suratau paṅgor mama manda-mater gatī
mat-sarvasva-padāmbhojau rādhā-madana-mohanau

Śrī Rādhā Praṇāma

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī praṇamāmi hari-priye

Pañca-tattva mahā-mantra

(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda


Mantras del Bṛhan Naradiya Purāna

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā


Mahamantra Hare Krishna

Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rāma Hare Rāma Rāma Rāma Hare Hare

credits

license

all rights reserved

tags

about

Jorge Luis Martin Cordoba, Argentina

Nací en Buenos Aires, Argentina. Viajé a la India y desde entonces me especializo en cantar mantras devocionales en sánscrito conocidos como “Bhajans”.
Mi primer disco es "Chandra" y luego de la cálida recepción me entusiasme en componer mas y mas y tome en serio mi carrera como músico. Actualmente vivo en traslasierra, Córdoba y sigo componiendo libre de la ataduras de los estilos musicales.
... more

contact / help

Contact Jorge Luis Martin

Streaming and
Download help

Redeem code

Report this track or account

If you like Jorge Luis Martin, you may also like: